श्रीमद्भागवते योग

योगस्य यम-नियम-आसन-प्राणायाम-प्रत्याहार-धारणा-ध्यान-समाधिरूपाणि अष्टावङ्गानि प्रथितानि सन्ति । तानि च श्रीमद्भागवते प्रह्लाद-ध्रुव-कपिलाचार्याणां चरित्रेषु तेषां संवादेषु च प्रतिबिम्बितानि सन्ति तानि स्थालीपुलाकान्यायेन शोधकर्त्रा आविष्कृतानि सन्त्यत्र ।...

Full description

Saved in:
Bibliographic Details
Published inPrachi prajna (Online) Vol. V; no. 9; pp. 321 - 329
Main Author Dr. Shree Narasimha
Format Journal Article
LanguageEnglish
Published SUGYAN KUMAR MAHANTY 01.12.2019
Subjects
Online AccessGet full text

Cover

Loading…
More Information
Summary:योगस्य यम-नियम-आसन-प्राणायाम-प्रत्याहार-धारणा-ध्यान-समाधिरूपाणि अष्टावङ्गानि प्रथितानि सन्ति । तानि च श्रीमद्भागवते प्रह्लाद-ध्रुव-कपिलाचार्याणां चरित्रेषु तेषां संवादेषु च प्रतिबिम्बितानि सन्ति तानि स्थालीपुलाकान्यायेन शोधकर्त्रा आविष्कृतानि सन्त्यत्र ।
ISSN:2348-8417